A 436-3 Antyavidhiślokasaṃgraha

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 436/3
Title: Antyavidhiślokasaṃgraha
Dimensions: 31 x 12.2 cm x 71 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: VS 1852
Acc No.:
Remarks: A 1285/4


Reel No. A 436-3 Inventory No.: 3372

Title Antyavidhiślokasaṃgraha

Author Lakṣmīpati

Subject Dharmaśāstra

Language Sanskrit

Manuscript Details

Script Devanagarī

Material paper

State complete

Size 31 0 x.12.2 cm

Folios 70

Lines per Folio 11

Foliation figures on the verso, in the upper left-hand margin and in the lower right-hand margin under the word rāma

Date of Copying ŚS 1614 SAM 1852

Place of Deposit NAK

Accession No. 5/1651

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||      ||

atyugramahiṣārūḍhaṃ daṃḍahastaṃ bibhīṣaṇaṃ ||

yamunābhrātaraṃ vaṃde jaṃtujīvanahārakaṃ || 1 ||

karttavyaḥ sarvadā dharmo nṛbhir ātmahite(cchu}bhiḥ ||

paraloke pi karttāraṃ na vimuṃcati yo nvahaṃ ||

bhāryābhṛtyasutabhrātṛbāṃdhavāḥ suhṛdādayaḥ ||

tyaktvā yāṃti svake gehe dharmo gacchati pṛṣṭhataḥ ||

yadā dehaṃ parityajya yāti lokāṃtaraṃ prati ||

jīva(tpra)dātu(!) sāhāyyaṃ dharmaḥ saṃkurute dhruvaṃ || (fol. 1v1–3)

End

teṣām ādyaḥ śrīnivāso nāmatulyaguṇair yutaḥ ||

vīreśvaro dvitīyaś ca vidyā⟨vidya⟩vinayavikramī ||      ||

vidyālalāmasaṃpanno vidyāpatir abhūt paraḥ ||

lakṣmīpatiś caturthaś ca tasya yā lipimālikā ||

viduṣāṃ cittakamale bhramaśī(!) vāstu sābhṛśaṃ (fol. 71v9–10)

Colophon

iti śrīlakṣmīpativiracito ʼṁtyavidhiślokasaṃgrahaḥ samāptaḥ ||     || śāke ||  1614 ||

bhādrapadaśuklasaptamītithau bhaumavāre likhitaṃ ||  saṃvat || 1852 || (fol. 71v10–11)

Microfilm Details

Reel No. A 436/03

Date of Filming 26-10-1972

Exposures 73

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 07-08-2009

Bibliography